A 342-42 Somavatīvratakathā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 342/42
Title: Somavatīvratakathā
Dimensions: 22 x 10.5 cm x 8 folios
Material: paper?
Condition: complete, damaged
Scripts: Devanagari; none
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/5697
Remarks:


Reel No. A 342-42 Inventory No.: 68035

Reel No.: A 342/42

Title Somavatīvratakathā

Subject Karmakāṇḍa

Language Sankrit

Manuscript Details

Script Nagari

Material paper

State complete but damaged

Size 22 x 10.5 cm

Folios 8

Lines per Folio 9-10

Foliation figures in the right margin of the verso

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 5-5697

Used for edition no/yes

Manuscript Features

Different hands

Excerpts

Beginning

(mahgaṇeśya) nama ||

śaratalpagataṃ bhṣmam upgatya yudhiṣhira |

kṛtapraṇmo dharmtm hitam vacanam abravīt || ||

yudhiṣhira uvāca ||

hateṣu kurumukhyeṣu bhma(sene)na kopin |

tath pareṣu rpeṣu, hateṣu yudhi jiṣṇun ||

duryodha(nakumaṃ)treṇa jto ‘smkaṃ kulakṣaya |

na santi bhuvi ptle blavṛddh(tur)d ṛte || (fol. 1v)

kiṃ karomi kva gacchāmi pitāmaha vadādhunā |

yena saṃpadyate sadya saṃtatiś cirabhāvinī ||

bhīṣma uvāca ||

śṛṇu rjan pravakṣymi vratanṃ vratam uttamaṃ |

yasycaraṇamtreṇa santati⟪⟫ś cirabhāvinī ||

amāvāsyā yadā pārtha somavārayutā bhavet | (fol. 1v-2r)

End

bhṣma ഠ|

phalaiḥ puṣpais tathā bhakṣyair vastrādyair api paṃḍavva (!) |

kuryāt pradakṣināvarttaṃ sāpi pūrṇṇaṃ labhet phalaṃ ||

vratam idam akhilaṃ narendraviṣṇo

śrutam anayā hi parakramatvayāhi (!) |

patisutadhanam icchatī puraṃdhrī

sapadi karotu na cātra citram asti || ❁ ||

iti somavatīkathā samāptā || ❁ || (fol. 8v)

Microfilm Details

Reel No. A 342/42

Date of Filming 07-05-72

Exposures 11

Used Copy Kathmandu

Type of Film positive

Catalogued by DA

Date 01-12-02

Bibliography